वांछित मन्त्र चुनें

अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि । अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ॥

अंग्रेज़ी लिप्यंतरण

amīṣāṁ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi | abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām ||

पद पाठ

अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ । अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥ १०.१०३.१२

ऋग्वेद » मण्डल:10» सूक्त:103» मन्त्र:12 | अष्टक:8» अध्याय:5» वर्ग:23» मन्त्र:6 | मण्डल:10» अनुवाक:9» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अप्वे) हे स्वास्थ्य से गिरानेवाले रोग या शान्ति से गिरानेवाले भय ! (त्वम्) तू (परा इहि) यहाँ से परे हो जा-पृथक् हो जा (अमीषाम्) इन शत्रुओं के (चित्तम्) चित्तों को-मनबुद्धि चित्त अहङ्कारों को (प्रतिलोभयन्ती) मूढ़ करते हुए (अङ्गानि) उनके अङ्गों को (गृहाण) पकड़ जकड़ शिथिल कर (अभि प्र इहि) उन्हें प्राप्त हो (शोकैः) सन्तापों से (हत्सु) हृदयों को (निर्दह) निर्दग्ध कर दे सर्वथा दग्ध कर दे (अमित्राः) शत्रुजन (अन्धेन) तमसा घने अन्धकार से (सचन्ताम्) संसक्त हो जावें ॥१२॥
भावार्थभाषाः - संग्राम में शत्रुओं के प्रति ऐसा ओषधियों का अस्त्रप्रयोग धूमरूप या वायुरूप-गैस फेंकना चाहिये, जो मानसिक रोग या भय को उत्पन्न कर दे, उनके मन आदि को दूषित तथा अन्य अङ्गों को निष्क्रिय-शिथिल बना दे, हृदयों को जलादे और घने अन्धकार में हुए जैसे बना दे ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अप्वे) हे स्वास्थ्यादपक्षेपयितो व्याधे ! यद्वा शान्तितोऽपक्षेपक भय ! “अप्वा व्याधिर्वा भयं वा” [निरु० ६।१३] त्वम् (परा इहि) इतः परं गच्छ (अमीषां चित्तं प्रतिलोभयन्ती) एतेषां शत्रूणां चित्तानि प्रज्ञानानि, मनोबुद्धिचित्ताहङ्कारात्मकान्यन्तः-करणानि प्रतिमोहयमाना व्याधिरूपा भयरूपा विपत्तिः (अङ्गानि गृहाण) तेषामङ्गानि गृहाण शिथिलानि कुरु (अभि प्र इहि) तान्-अभिप्राप्नुहि (शोकैः) सन्तापैः (हृत्सु निर्दह) हृदयानि “विभक्तिव्यत्ययः” निर्दग्धीकुरु (अन्धेन तमसा-अमित्राः सचन्ताम्) एते तं शत्रवोऽन्धेन तमसा संसक्ता भवन्तु ॥१२॥